Original

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ २८ ॥

Segmented

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः सुग्रीवो विपुल-ग्रीवः सह रामेण तिष्ठति

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
गच्छामो गम् pos=v,p=1,n=p,l=lat
भर्ता भर्तृ pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
यत्र यत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
विपुल विपुल pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat