Original

स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् ॥ २७ ॥

Segmented

स कथंचिद् विमुक्तः तैः वानरैः वानर-ऋषभः उवाच एकान्तम् आगम्य भृत्यान् तान् समुपागतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथंचिद् कथंचिद् pos=i
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
समुपागतान् समुपागम् pos=va,g=m,c=2,n=p,f=part