Original

स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः ।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥ २६ ॥

Segmented

स भग्न-बाहुः विमुखो विह्वलः शोणित-उक्षितः मुमोह सहसा वीरो मुहूर्तम् कपि-कुञ्जरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
विमुखो विमुख pos=a,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
मुमोह मुह् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s