Original

तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥ २४ ॥

Segmented

तम् स वृक्षम् महा-बाहुम् आपतन्तम् महा-बलम् आर्यकम् प्राहरत् तत्र बाहुभ्याम् कुपितो ऽङ्गदः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
आर्यकम् आर्यक pos=n,g=m,c=2,n=s
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s