Original

वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् ।अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः ॥ २२ ॥

Segmented

वृक्ष-स्थान् च तल-स्थान् च वानरान् बल-दर्पितान् अभ्यक्रामन्त ते वीराः पालाः तत्र सहस्रशः

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
तल तल pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
बल बल pos=n,comp=y
दर्पितान् दर्पय् pos=va,g=m,c=2,n=p,f=part
अभ्यक्रामन्त अभिक्रम् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पालाः पाल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i