Original

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २१ ॥

Segmented

ते स्वामि-वचनम् वीरा हृदयेषु अवसज्य तत् त्वरया हि अभ्यधावन्त साल-ताल-शिला-आयुधाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्वामि स्वामिन् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
हृदयेषु हृदय pos=n,g=n,c=7,n=p
अवसज्य अवसञ्ज् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
हि हि pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
साल साल pos=n,comp=y
ताल ताल pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p