Original

ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः ।गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥ २० ॥

Segmented

ते शिलाः पादपान् च अपि पाषाणान् च अपि वानराः गृहीत्वा अभ्यागमन् क्रुद्धा यत्र ते कपि-कुञ्जराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शिलाः शिला pos=n,g=f,c=2,n=p
पादपान् पादप pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पाषाणान् पाषाण pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
वानराः वानर pos=n,g=m,c=1,n=p
गृहीत्वा ग्रह् pos=vi
अभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
कपि कपि pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p