Original

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ २ ॥

Segmented

श्रुत्वा हनुमतो वाक्यम् हरीणाम् प्रवरो ऽङ्गदः प्रत्युवाच प्रसन्न-आत्मा पिबन्तु हरयो मधु

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पिबन्तु पा pos=v,p=3,n=p,l=lot
हरयो हरि pos=n,g=m,c=1,n=p
मधु मधु pos=n,g=n,c=2,n=s