Original

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥ १८ ॥

Segmented

श्रुत्वा दधिमुखस्य इदम् वचनम् वानर-ऋषभाः पुनः वीरा मधुवनम् तेन एव सहिता ययुः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
दधिमुखस्य दधिमुख pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
मधुवनम् मधुवन pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
सहिता सहित pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit