Original

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥ १६ ॥

Segmented

ततो दधिमुखः क्रुद्धो वनपः तत्र वानरः हतम् मधुवनम् श्रुत्वा सान्त्वयामास तान् हरीन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दधिमुखः दधिमुख pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वनपः वनप pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
मधुवनम् मधुवन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p