Original

येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ १३ ॥

Segmented

ये अपि अत्र मधु-पालाः स्युः प्रेष्या दधिमुखस्य तु ते ऽपि तैः वानरैः भीमैः प्रतिषिद्धा दिशो गताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अत्र अत्र pos=i
मधु मधु pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
प्रेष्या प्रेष्य pos=n,g=m,c=1,n=p
दधिमुखस्य दधिमुख pos=n,g=m,c=6,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तैः तद् pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
भीमैः भीम pos=a,g=m,c=3,n=p
प्रतिषिद्धा प्रतिषिध् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part