Original

केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् ।हरयो मधुना मत्ताः केचित्सुप्ता महीतले ॥ १२ ॥

Segmented

केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्ट-वत् हरयो मधुना मत्ताः केचित् सुप्ता मही-तले

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्ष्वेडान् क्ष्वेड pos=n,g=m,c=2,n=p
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
कूजन्ति कूज् pos=v,p=3,n=p,l=lat
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
हरयो हरि pos=n,g=m,c=1,n=p
मधुना मधु pos=n,g=n,c=3,n=s
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
सुप्ता स्वप् pos=va,g=m,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s