Original

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे ॥ ११ ॥

Segmented

उन्मत्त-भूताः प्लवगा मधु-मत्ताः च हृष्ट-वत् क्षिपन्ति अपि तथा अन्योन्यम् स्खलन्ति अपि तथा अपरे

Analysis

Word Lemma Parse
उन्मत्त उन्मद् pos=va,comp=y,f=part
भूताः भू pos=va,g=m,c=1,n=p,f=part
प्लवगा प्लवग pos=n,g=m,c=1,n=p
मधु मधु pos=n,comp=y
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
pos=i
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
क्षिपन्ति क्षिप् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
स्खलन्ति स्खल् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=7,n=s