Original

अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः ।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ १० ॥

Segmented

अपरे वृक्ष-मूलेषु शाखाम् गृह्य व्यवस्थितः अत्यर्थम् च मद-ग्लानाः पर्णानि आस्तीर्य शेरते

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
वृक्ष वृक्ष pos=n,comp=y
मूलेषु मूल pos=n,g=m,c=7,n=p
शाखाम् शाखा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
pos=i
मद मद pos=n,comp=y
ग्लानाः ग्ला pos=va,g=m,c=1,n=p,f=part
पर्णानि पर्ण pos=n,g=n,c=2,n=p
आस्तीर्य आस्तृ pos=vi
शेरते शी pos=v,p=3,n=p,l=lat