Original

तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः ।अव्यग्रमनसो यूयं मधु सेवत वानराः ॥ १ ॥

Segmented

तान् उवाच हरि-श्रेष्ठः हनूमान् वानर-ऋषभः अव्यग्र-मनसः यूयम् मधु सेवत वानराः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अव्यग्र अव्यग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
मधु मधु pos=n,g=n,c=2,n=s
सेवत सेव् pos=v,p=2,n=p,l=lot
वानराः वानर pos=n,g=m,c=8,n=p