Original

मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः ।वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् ॥ ९ ॥

Segmented

मही कृता पर्वत-राजि-पूर्णा शैलाः कृता वृक्ष-वितान-पूर्णाः वृक्षाः कृताः पुष्प-वितान-पूर्णाः पुष्पम् कृतम् केसर-पत्त्र-पूर्णम्

Analysis

Word Lemma Parse
मही मही pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
राजि राजि pos=n,comp=y
पूर्णा पूर्ण pos=a,g=f,c=1,n=s
शैलाः शैल pos=n,g=m,c=1,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
वृक्ष वृक्ष pos=n,comp=y
वितान वितान pos=n,comp=y
पूर्णाः पूर्ण pos=a,g=m,c=1,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
पुष्प पुष्प pos=n,comp=y
वितान वितान pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
केसर केसर pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part