Original

यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ।ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥

Segmented

यथा नग-अग्रम् बहु-धातु-चित्रम् यथा नभः च ग्रह-चन्द्र-चित्रम् ददर्श युक्तीकृत-मेघ-चित्रम् विमान-रत्नम् बहु-रत्न-चित्रम्

Analysis

Word Lemma Parse
यथा यथा pos=i
नग नग pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
धातु धातु pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
यथा यथा pos=i
नभः नभस् pos=n,g=n,c=2,n=s
pos=i
ग्रह ग्रह pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
युक्तीकृत युक्तीकृत pos=a,comp=y
मेघ मेघ pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
विमान विमान pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s