Original

नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम् ।हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ ७ ॥

Segmented

नारी-प्रवेकैः इव दीप्यमानम् तडिद्भिः अम्भोद-वत् अर्च्यमानम् हंस-प्रवेकैः इव वाह्यमानम् श्रिया युतम् खे सुकृताम् विमानम्

Analysis

Word Lemma Parse
नारी नारी pos=n,comp=y
प्रवेकैः प्रवेक pos=a,g=m,c=3,n=p
इव इव pos=i
दीप्यमानम् दीप् pos=va,g=n,c=2,n=s,f=part
तडिद्भिः तडित् pos=n,g=,c=3,n=p
अम्भोद अम्भोद pos=n,comp=y
वत् वत् pos=i
अर्च्यमानम् अर्चय् pos=va,g=n,c=2,n=s,f=part
हंस हंस pos=n,comp=y
प्रवेकैः प्रवेक pos=a,g=m,c=3,n=p
इव इव pos=i
वाह्यमानम् वाहय् pos=va,g=n,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
युतम् युत pos=a,g=n,c=2,n=s
खे pos=n,g=n,c=7,n=s
सुकृताम् सुकृत् pos=a,g=m,c=6,n=p
विमानम् विमान pos=n,g=n,c=2,n=s