Original

महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ।नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ ६ ॥

Segmented

मही-तले स्वर्गम् इव प्रकीर्णम् श्रिया ज्वलन्तम् बहु-रत्न-कीर्णम् नाना तरूनाम् कुसुम-अवकीर्णम् गिरेः इव अग्रम् रजसा अवकीर्णम्

Analysis

Word Lemma Parse
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इव इव pos=i
प्रकीर्णम् प्रक्￞ pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
कीर्णम् कृ pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
तरूनाम् तरु pos=n,g=m,c=6,n=p
कुसुम कुसुम pos=n,comp=y
अवकीर्णम् अवकृ pos=va,g=n,c=2,n=s,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
इव इव pos=i
अग्रम् अग्र pos=n,g=n,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
अवकीर्णम् अवकृ pos=va,g=n,c=2,n=s,f=part