Original

ततः स तां कपिरभिपत्य पूजितां चरन्पुरीं दशमुखबाहुपालिताम् ।अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम् ॥ १६ ॥

Segmented

ततः स ताम् कपिः अभिपत्य पूजिताम् चरन् पुरीम् दशमुख-बाहु-पालिताम् अदृश्य ताम् जनकसुताम् सु पूजिताम् सु दुःखिताम् पति-गुण-वेग-निर्जिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
अभिपत्य अभिपत् pos=vi
पूजिताम् पूजय् pos=va,g=f,c=2,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पुरीम् पुरी pos=n,g=f,c=2,n=s
दशमुख दशमुख pos=n,comp=y
बाहु बाहु pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
अदृश्य अदृश्य pos=a,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जनकसुताम् जनकसुता pos=n,g=f,c=2,n=s
सु सु pos=i
पूजिताम् पूजय् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
पति पति pos=n,comp=y
गुण गुण pos=n,comp=y
वेग वेग pos=n,comp=y
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part