Original

इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् ।पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५ ॥

Segmented

इति इव तद् गृहम् अभिगम्य शोभनम् स विस्मयः नगम् इव चारु-शोभनम् पुनः च तत् परम-सुगन्धि सुन्दरम् हिम-अत्यये नगम् इव चारु-कन्दरम्

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अभिगम्य अभिगम् pos=vi
शोभनम् शोभन pos=a,g=n,c=2,n=s
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
नगम् नग pos=n,g=m,c=2,n=s
इव इव pos=i
चारु चारु pos=a,comp=y
शोभनम् शोभन pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
सुगन्धि सुगन्धि pos=a,g=n,c=2,n=s
सुन्दरम् सुन्दर pos=a,g=n,c=2,n=s
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
नगम् नग pos=n,g=m,c=2,n=s
इव इव pos=i
चारु चारु pos=a,comp=y
कन्दरम् कन्दर pos=n,g=m,c=2,n=s