Original

नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ।बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४ ॥

Segmented

नियुज् च गजाः सुहस्ताः स केसराः च उत्पल-पत्त्र-हस्तासः बभूव देवी च कृता सुहस्ता लक्ष्मीः तथा पद्मिनि पद्म-हस्ता

Analysis

Word Lemma Parse
नियुज् नियुज् pos=va,g=m,c=1,n=p,f=part
pos=i
गजाः गज pos=n,g=m,c=1,n=p
सुहस्ताः सुहस्त pos=a,g=m,c=1,n=p
pos=i
केसराः केसर pos=n,g=m,c=1,n=p
pos=i
उत्पल उत्पल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
बभूव भू pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
सुहस्ता सुहस्त pos=a,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
तथा तथा pos=i
पद्मिनि पद्मिन् pos=n,g=m,c=7,n=s
पद्म पद्म pos=n,comp=y
हस्ता हस्त pos=n,g=f,c=1,n=s