Original

प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ।कामस्य साक्षादिव भान्ति पक्षाः कृता विहंगाः सुमुखाः सुपक्षाः ॥ १३ ॥

Segmented

प्रवाल-जाम्बूनद-पुष्प-पक्षाः सलीलम् आवर्जित-जिह्म-पक्षाः कामस्य साक्षाद् इव भान्ति पक्षाः कृता विहंगाः सुमुखाः सुपक्षाः

Analysis

Word Lemma Parse
प्रवाल प्रवाल pos=n,comp=y
जाम्बूनद जाम्बूनद pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
पक्षाः पक्ष pos=n,g=m,c=1,n=p
सलीलम् सलील pos=a,g=n,c=2,n=s
आवर्जित आवर्जय् pos=va,comp=y,f=part
जिह्म जिह्म pos=a,comp=y
पक्षाः पक्ष pos=n,g=m,c=1,n=p
कामस्य काम pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
इव इव pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
पक्षाः पक्ष pos=n,g=m,c=1,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
विहंगाः विहंग pos=n,g=m,c=1,n=p
सुमुखाः सुमुख pos=a,g=m,c=1,n=p
सुपक्षाः सुपक्ष pos=a,g=m,c=1,n=p