Original

कृताश्च वैदूर्यमया विहंगा रूप्यप्रवालैश्च तथा विहंगाः ।चित्राश्च नानावसुभिर्भुजंगा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२ ॥

Segmented

कृतवन्तः च वैडूर्य-मयाः विहंगा रूप्य-प्रवालैः च तथा विहंगाः चित्राः च नाना वसुभिः भुजंगा जात्य-अनुरूपाः तुरगाः शुभ-अङ्गाः

Analysis

Word Lemma Parse
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
pos=i
वैडूर्य वैडूर्य pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
विहंगा विहंग pos=n,g=m,c=1,n=p
रूप्य रूप्य pos=n,comp=y
प्रवालैः प्रवाल pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
विहंगाः विहंग pos=n,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
pos=i
नाना नाना pos=i
वसुभिः वसु pos=n,g=n,c=3,n=p
भुजंगा भुजंग pos=n,g=m,c=1,n=p
जात्य जात्य pos=a,comp=y
अनुरूपाः अनुरूप pos=a,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
शुभ शुभ pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p