Original

पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्धमानम् ।वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ ११ ॥

Segmented

पुष्पाह्वयम् नाम विराजमानम् रत्न-प्रभाभिः च विवर्धमानम् वेश्म-उत्तमानाम् अपि च उच्च-मानम् महा-कपिः तत्र महा-विमानम्

Analysis

Word Lemma Parse
पुष्पाह्वयम् पुष्पाह्वय pos=n,g=n,c=1,n=s
नाम नाम pos=i
विराजमानम् विराज् pos=va,g=n,c=1,n=s,f=part
रत्न रत्न pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
pos=i
विवर्धमानम् विवृध् pos=va,g=n,c=1,n=s,f=part
वेश्म वेश्मन् pos=n,comp=y
उत्तमानाम् उत्तम pos=a,g=n,c=6,n=p
अपि अपि pos=i
pos=i
उच्च उच्च pos=a,comp=y
मानम् मान pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
महा महत् pos=a,comp=y
विमानम् विमान pos=n,g=n,c=1,n=s