Original

कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पा अपि पुष्करिण्यः ।पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥ १० ॥

Segmented

कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पा अपि पुष्करिण्यः पुनः च पद्मानि स केसराणि धन्यानि चित्राणि तथा वनानि

Analysis

Word Lemma Parse
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
वेश्मानि वेश्मन् pos=n,g=n,c=1,n=p
pos=i
पाण्डुराणि पाण्डुर pos=a,g=n,c=1,n=p
तथा तथा pos=i
सुपुष्पा सुपुष्प pos=a,g=f,c=1,n=p
अपि अपि pos=i
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
पुनः पुनर् pos=i
pos=i
पद्मानि पद्म pos=n,g=n,c=1,n=p
pos=i
केसराणि केसर pos=n,g=n,c=1,n=p
धन्यानि धन्य pos=a,g=n,c=1,n=p
चित्राणि चित्र pos=a,g=n,c=1,n=p
तथा तथा pos=i
वनानि वन pos=n,g=n,c=1,n=p