Original

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ ६ ॥

Segmented

प्रिय-आख्यान-उन्मुखाः सर्वे सर्वे युद्ध-अभिनन्दिनः सर्वे राम-प्रतीकारे निश्चित-अर्थाः मनस्विनः

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
आख्यान आख्यान pos=n,comp=y
उन्मुखाः उन्मुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
प्रतीकारे प्रतीकार pos=n,g=m,c=7,n=s
निश्चित निश्चि pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p