Original

राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः ।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५ ॥

Segmented

राघवे च अर्थ-निर्वृत्तिम् भर्तुः च परमम् यशः समाधाय समृद्ध-अर्थाः कर्म-सिद्धि उन्नताः

Analysis

Word Lemma Parse
राघवे राघव pos=n,g=m,c=7,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
निर्वृत्तिम् निर्वृत्ति pos=n,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
परमम् परम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
समृद्ध समृध् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
सिद्धि सिद्धि pos=n,g=m,c=3,n=p
उन्नताः उन्नम् pos=va,g=m,c=1,n=p,f=part