Original

मेरुमन्दरसंकाशा मत्ता इव महागजाः ।छादयन्त इवाकाशं महाकाया महाबलाः ॥ ३ ॥

Segmented

मेरु-मन्दर-संकाशाः मत्ता इव महा-गजाः छादयन्त इव आकाशम् महा-कायाः महा-बलाः

Analysis

Word Lemma Parse
मेरु मेरु pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
छादयन्त छादय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p