Original

नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समाप्नुवन्तः ।मदात्कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ २२ ॥

Segmented

नखैः तुदन्तः दशनैः दशन्तस् तलैः च पादैः च समाप्नुवन्तः मदात् कपिम् तम् कपयः समग्रा महा-वनम् निर्विषयम् च चक्रुः

Analysis

Word Lemma Parse
नखैः नख pos=n,g=m,c=3,n=p
तुदन्तः तुद् pos=va,g=m,c=1,n=p,f=part
दशनैः दशन pos=n,g=m,c=3,n=p
दशन्तस् दंश् pos=va,g=m,c=1,n=p,f=part
तलैः तल pos=n,g=m,c=3,n=p
pos=i
पादैः पाद pos=n,g=m,c=3,n=p
pos=i
समाप्नुवन्तः समाप् pos=va,g=m,c=1,n=p,f=part
मदात् मद pos=n,g=m,c=5,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कपयः कपि pos=n,g=m,c=1,n=p
समग्रा समग्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
निर्विषयम् निर्विषय pos=a,g=n,c=2,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit