Original

स तैर्मदाच्चाप्रतिवार्य वेगैर्बलाच्च तेनाप्रतिवार्यमाणैः ।प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ २१ ॥

Segmented

स तैः मदात् च अप्रतिवार्य-वेगैः बलात् च तेन अप्रतिवार्यमाणैः प्रधर्षितः त्यक्त-भयैः समेत्य प्रकृष्यते च अपि अनवेक्ष्य दोषम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
मदात् मद pos=n,g=m,c=5,n=s
pos=i
अप्रतिवार्य अप्रतिवार्य pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
बलात् बल pos=n,g=m,c=5,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अप्रतिवार्यमाणैः अप्रतिवार्यमाण pos=a,g=m,c=3,n=p
प्रधर्षितः प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
भयैः भय pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
प्रकृष्यते प्रकृष् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अनवेक्ष्य अनवेक्ष्य pos=i
दोषम् दोष pos=n,g=m,c=2,n=s