Original

उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ।समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥ २० ॥

Segmented

उवाच कांश्चित् परुषाणि धृष्टम् असक्तम् अन्यान् च तलैः जघान समेत्य कैश्चित् कलहम् चकार तथा एव साम्ना उपजगाम कांश्चित्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
परुषाणि परुष pos=n,g=n,c=2,n=p
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
असक्तम् असक्त pos=a,g=n,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
तलैः तल pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
समेत्य समे pos=vi
कैश्चित् कश्चित् pos=n,g=m,c=3,n=p
कलहम् कलह pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p