Original

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः ।महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ २ ॥

Segmented

प्रीतिमत् ततस् सर्वे वायुपुत्र-पुरःसराः महेन्द्र-अग्रम् परित्यज्य पुप्लुवुः प्लवग-ऋषभाः

Analysis

Word Lemma Parse
प्रीतिमत् प्रीतिमत् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वायुपुत्र वायुपुत्र pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
महेन्द्र महेन्द्र pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
पुप्लुवुः प्लु pos=v,p=3,n=p,l=lit
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p