Original

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ १९ ॥

Segmented

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरि-वीर-वृद्धः चकार भूयो मतिम् उग्र-तेजाः वनस्य रक्षाम् प्रति वानरेभ्यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
प्रवृद्धैः प्रवृध् pos=va,g=m,c=3,n=p,f=part
परिभर्त्स्यमानो परिभर्त्स् pos=va,g=m,c=1,n=s,f=part
वनस्य वन pos=n,g=n,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
वीर वीर pos=n,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
मतिम् मति pos=n,g=f,c=2,n=s
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वनस्य वन pos=n,g=n,c=6,n=s
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
वानरेभ्यः वानर pos=n,g=m,c=5,n=p