Original

रुदन्तमन्यः प्ररुदन्नुपैति नुदन्तमन्यः प्रणुदन्नुपैति ।समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कट सत्त्वचेष्टम् ।न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तो ॥ १७ ॥

Segmented

रुदन्तम् अन्यः प्ररुदन्न् उपैति नुदन्तम् अन्यः प्रणुदन्न् उपैति समाकुलम् तत् कपि-सैन्यम् आसीन् मधु-प्रपान-उत्कट-सत्त्व-चेष्टम्

Analysis

Word Lemma Parse
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
अन्यः अन्य pos=n,g=m,c=1,n=s
प्ररुदन्न् प्ररुद् pos=va,g=m,c=1,n=s,f=part
उपैति उपे pos=v,p=3,n=s,l=lat
नुदन्तम् नुद् pos=va,g=m,c=2,n=s,f=part
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रणुदन्न् प्रणुद् pos=va,g=m,c=1,n=s,f=part
उपैति उपे pos=v,p=3,n=s,l=lat
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कपि कपि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मधु मधु pos=n,comp=y
प्रपान प्रपान pos=n,comp=y
उत्कट उत्कट pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
चेष्टम् चेष्टा pos=n,g=n,c=1,n=s