Original

महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतन्ते ।गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्रहसन्नुपैति ॥ १६ ॥

Segmented

मही-तलात् केचिद् उदीर्ण-वेगासः महा-द्रुम-अग्राणि अभिसंपतन्ते गायन्तम् अन्यः प्रहसन्न् उपैति हसन्तम् अन्यः प्रहसन्न् उपैति

Analysis

Word Lemma Parse
मही मही pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उदीर्ण उदीर् pos=va,comp=y,f=part
वेगासः वेग pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
अभिसंपतन्ते अभिसम्पत् pos=v,p=3,n=p,l=lat
गायन्तम् गा pos=va,g=m,c=2,n=s,f=part
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
उपैति उपे pos=v,p=3,n=s,l=lat
हसन्तम् हस् pos=va,g=m,c=2,n=s,f=part
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
उपैति उपे pos=v,p=3,n=s,l=lat