Original

परस्परं केचिदुपाश्रयन्ते परस्परं केचिदतिब्रुवन्ते ।द्रुमाद्द्रुमं केचिदभिप्लवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ॥ १५ ॥

Segmented

परस्परम् केचिद् उपाश्रयन्ते परस्परम् केचिद् अतिब्रुवन्ते द्रुमाद् द्रुमम् केचिद् अभिप्लवन्ते क्षितौ नग-अग्रात् निपतन्ति केचित्

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उपाश्रयन्ते उपाश्रि pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अतिब्रुवन्ते अतिब्रू pos=v,p=3,n=p,l=lat
द्रुमाद् द्रुम pos=n,g=m,c=5,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अभिप्लवन्ते अभिप्लु pos=v,p=3,n=p,l=lat
क्षितौ क्षिति pos=n,g=f,c=7,n=s
नग नग pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p