Original

गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् ।पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित् ॥ १४ ॥

Segmented

गायन्ति केचित् प्रणमन्ति केचिन् नृत्यन्ति केचित् प्रहसन्ति केचित् पतन्ति केचिद् विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्

Analysis

Word Lemma Parse
गायन्ति गा pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रणमन्ति प्रणम् pos=v,p=3,n=p,l=lat
केचिन् कश्चित् pos=n,g=m,c=1,n=p
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रहसन्ति प्रहस् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्लवन्ति प्लु pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रलपन्ति प्रलप् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p