Original

ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः ।मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ॥ १३ ॥

Segmented

ततस् च अनुमताः सर्वे सम्प्रहृष्टा वनौकसः मुदिताः च ततस् ते च प्रनृत्यन्ति ततस् ततस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
अनुमताः अनुमन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
pos=i
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
प्रनृत्यन्ति प्रनृत् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i