Original

ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् ।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ १२ ॥

Segmented

ततः कुमारः तान् वृद्धान् जाम्बवत्-प्रमुखान् कपीन् अनुमान्य ददौ तेषाम् निसर्गम् मधु-भक्षणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=n,g=m,c=2,n=p
जाम्बवत् जाम्बवन्त् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
कपीन् कपि pos=n,g=m,c=2,n=p
अनुमान्य अनुमानय् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
निसर्गम् निसर्ग pos=n,g=m,c=2,n=s
मधु मधु pos=n,comp=y
भक्षणे भक्षण pos=n,g=n,c=7,n=s