Original

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ११ ॥

Segmented

ततस् ते वानरा हृष्टा दृष्ट्वा मधुवनम् महत् कुमारम् अभ्ययाचन्त मधूनि मधु-पिङ्गलाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वानरा वानर pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
मधुवनम् मधुवन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अभ्ययाचन्त अभियाच् pos=v,p=3,n=p,l=lan
मधूनि मधु pos=n,g=n,c=2,n=p
मधु मधु pos=n,comp=y
पिङ्गलाः पिङ्गल pos=a,g=m,c=1,n=p