Original

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ॥ १० ॥

Segmented

ते तद् वनम् उपागम्य बभूवुः परम-उत्कटाः वानरा वानर-इन्द्रस्य मनः-कान्ततमम् महत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
बभूवुः भू pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
वानरा वानर pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
कान्ततमम् कान्ततम pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s