Original

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ ९ ॥

Segmented

सागरो अपि अतियात् वेलाम् मन्दरः प्रचलेद् अपि न जाम्बवन्तम् समरे कम्पयेद् अरि-वाहिनी

Analysis

Word Lemma Parse
सागरो सागर pos=n,g=m,c=1,n=s
अपि अपि pos=i
अतियात् अतिया pos=v,p=3,n=s,l=lan
वेलाम् वेला pos=n,g=f,c=2,n=s
मन्दरः मन्दर pos=n,g=m,c=1,n=s
प्रचलेद् प्रचल् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
कम्पयेद् कम्पय् pos=v,p=3,n=s,l=vidhilin
अरि अरि pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s