Original

मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् ॥ ८ ॥

Segmented

मया अतुला विसृष्टा हि शैल-वृष्टिः निरन्तरा देवान् अपि रणे हन्यात् किम् पुनः तान् निशाचरान्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
शैल शैल pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
निरन्तरा निरन्तर pos=a,g=f,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
तान् तद् pos=n,g=m,c=2,n=p
निशाचरान् निशाचर pos=n,g=m,c=2,n=p