Original

ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे ।तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् ॥ ६ ॥

Segmented

ब्राह्मम् ऐन्द्रम् च रौद्रम् च वायव्यम् वारुणम् तथा यदि शक्रजितो ऽस्त्राणि दुर्निरीक्ष्याणि संयुगे तानि अहम् विधमिष्यामि निहनिष्यामि राक्षसान्

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
pos=i
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
pos=i
वायव्यम् वायव्य pos=a,g=n,c=1,n=s
वारुणम् वारुण pos=a,g=n,c=1,n=s
तथा तथा pos=i
यदि यदि pos=i
शक्रजितो शक्रजित् pos=n,g=m,c=6,n=s
ऽस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दुर्निरीक्ष्याणि दुर्निरीक्ष्य pos=a,g=n,c=1,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
विधमिष्यामि विधम् pos=v,p=1,n=s,l=lrt
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
राक्षसान् राक्षस pos=n,g=m,c=2,n=p