Original

अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् ।सपुत्रं विधमिष्यामि सहोदरयुतं युधि ॥ ५ ॥

Segmented

अहम् तु रावणम् युद्धे स सैन्यम् स पुरःसरम् स पुत्रम् विधमिष्यामि सहोदर-युतम् युधि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
pos=i
पुरःसरम् पुरःसर pos=n,g=m,c=2,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विधमिष्यामि विधम् pos=v,p=1,n=s,l=lrt
सहोदर सहोदर pos=n,comp=y
युतम् युत pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s