Original

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ॥ ४ ॥

Segmented

किम् पुनः सहितो वीरैः बलवद्भिः कृतात्मभिः कृतास्त्रैः प्लवगैः शक्तैः भवद्भिः विजय-एषिभिः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
सहितो सहित pos=a,g=m,c=1,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p
कृतास्त्रैः कृतास्त्र pos=a,g=m,c=3,n=p
प्लवगैः प्लवग pos=n,g=m,c=3,n=p
शक्तैः शक् pos=va,g=m,c=3,n=p,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
विजय विजय pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p