Original

अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ।तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ ३ ॥

Segmented

अहम् एको ऽपि पर्याप्तः सराक्षस-गणाम् पुरीम् ताम् लङ्काम् तरसा हन्तुम् रावणम् च महा-बलम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
सराक्षस सराक्षस pos=a,comp=y
गणाम् गण pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
हन्तुम् हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s