Original

तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः ।उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ २१ ॥

Segmented

तम् एवम् कृत-संकल्पम् जाम्बवान् हरि-सत्तमः उवाच परम-प्रीतः वाक्यम् अर्थवद् अर्थ-विद्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
कृत कृ pos=va,comp=y,f=part
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s