Original

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ २० ॥

Segmented

तेषु एवम् हत-वीरेषु राक्षसेषु हनूमता किम् अन्यद् अत्र कर्तव्यम् गृहीत्वा याम जानकीम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
हत हन् pos=va,comp=y,f=part
वीरेषु वीर pos=n,g=m,c=7,n=p
राक्षसेषु राक्षस pos=n,g=m,c=7,n=p
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
गृहीत्वा ग्रह् pos=vi
याम या pos=v,p=1,n=p,l=lot
जानकीम् जानकी pos=n,g=f,c=2,n=s